कृदन्तरूपाणि - छेद - छेद द्वैधीकरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
छेदनम्
अनीयर्
छेदनीयः - छेदनीया
ण्वुल्
छेदकः - छेदिका
तुमुँन्
छेदयितुम्
तव्य
छेदयितव्यः - छेदयितव्या
तृच्
छेदयिता - छेदयित्री
क्त्वा
छेदयित्वा
क्तवतुँ
छेदितवान् - छेदितवती
क्त
छेदितः - छेदिता
शतृँ
छेदयन् - छेदयन्ती
शानच्
छेदयमानः - छेदयमाना
यत्
छेद्यः - छेद्या
अच्
छेदः - छेदा
युच्
छेदना


सनादि प्रत्ययाः

उपसर्गाः