कृदन्तरूपाणि - छृप् - छृपँ सन्दीपने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
छर्पणम्
अनीयर्
छर्पणीयः - छर्पणीया
ण्वुल्
छर्पकः - छर्पिका
तुमुँन्
छर्पयितुम् / छर्पितुम्
तव्य
छर्पयितव्यः / छर्पितव्यः - छर्पयितव्या / छर्पितव्या
तृच्
छर्पयिता / छर्पिता - छर्पयित्री / छर्पित्री
क्त्वा
छर्पयित्वा / छर्पित्वा
क्तवतुँ
छर्पितवान् / छृपितवान् - छर्पितवती / छृपितवती
क्त
छर्पितः / छृपितः - छर्पिता / छृपिता
शतृँ
छर्पयन् / छर्पन् - छर्पयन्ती / छर्पन्ती
शानच्
छर्पयमाणः / छर्पमाणः - छर्पयमाणा / छर्पमाणा
यत्
छर्प्यः - छर्प्या
क्यप्
छृप्यः - छृप्या
अच्
छर्पः - छर्पा
घञ्
छर्पः
छृपः - छृपा
क्तिन्
छृप्तिः
युच्
छर्पणा


सनादि प्रत्ययाः

उपसर्गाः