कृदन्तरूपाणि - छृद् - छृदीँ सन्दीपने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
छर्दनम्
अनीयर्
छर्दनीयः - छर्दनीया
ण्वुल्
छर्दकः - छर्दिका
तुमुँन्
छर्दयितुम् / छर्दितुम्
तव्य
छर्दयितव्यः / छर्दितव्यः - छर्दयितव्या / छर्दितव्या
तृच्
छर्दयिता / छर्दिता - छर्दयित्री / छर्दित्री
क्त्वा
छर्दयित्वा / छर्दित्वा
क्तवतुँ
छर्दितवान् / छृण्णवान् - छर्दितवती / छृण्णवती
क्त
छर्दितः / छृण्णः - छर्दिता / छृण्णा
शतृँ
छर्दयन् / छर्दन् - छर्दयन्ती / छर्दन्ती
शानच्
छर्दयमानः / छर्दमानः - छर्दयमाना / छर्दमाना
यत्
छर्द्यः - छर्द्या
क्यप्
छृद्यः - छृद्या
अच्
छर्दः - छर्दा
घञ्
छर्दः
छृदः - छृदा
क्तिन्
छृत्तिः
युच्
छर्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः