कृदन्तरूपाणि - छुर् - छुरँ छेदने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
छुरणम्
अनीयर्
छुरणीयः - छुरणीया
ण्वुल्
छोरकः - छोरिका
तुमुँन्
छुरितुम्
तव्य
छुरितव्यः - छुरितव्या
तृच्
छुरिता - छुरित्री
क्त्वा
छुरित्वा
क्तवतुँ
छुरितवान् - छुरितवती
क्त
छुरितः - छुरिता
शतृँ
छुरन् - छुरन्ती / छुरती
ण्यत्
छोर्यः - छोर्या
घञ्
छोरः
छुरः - छुरा
क्तिन्
छूर्तिः


सनादि प्रत्ययाः

उपसर्गाः