कृदन्तरूपाणि - छद् - छदँ अपवारणे छदिर् ऊर्जने मित् १९२५ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
छदनम् / छादनम्
अनीयर्
छदनीयः / छादनीयः - छदनीया / छादनीया
ण्वुल्
छादकः - छादिका
तुमुँन्
छदयितुम् / छादयितुम् / छदितुम्
तव्य
छदयितव्यः / छादयितव्यः / छदितव्यः - छदयितव्या / छादयितव्या / छदितव्या
तृच्
छदयिता / छादयिता / छदिता - छदयित्री / छादयित्री / छदित्री
क्त्वा
छदयित्वा / छादयित्वा / छदित्वा
क्तवतुँ
छदितवान् / छादितवान् - छदितवती / छादितवती
क्त
छदितः / छादितः - छदिता / छादिता
शतृँ
छदयन् / छादयन् / छदन् - छदयन्ती / छादयन्ती / छदन्ती
शानच्
छदयमानः / छादयमानः / छदमानः - छदयमाना / छादयमाना / छदमाना
यत्
छद्यः / छाद्यः - छद्या / छाद्या
ण्यत्
छाद्यः - छाद्या
अच्
छदः / छादः - छदा / छादा
घञ्
छादः
क्तिन्
छत्तिः
युच्
छदना / छादना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः