कृदन्तरूपाणि - चृत् - चृतीँ हिंसाग्रन्थनयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चर्तनम्
अनीयर्
चर्तनीयः - चर्तनीया
ण्वुल्
चर्तकः - चर्तिका
तुमुँन्
चर्तितुम्
तव्य
चर्तितव्यः - चर्तितव्या
तृच्
चर्तिता - चर्तित्री
क्त्वा
चर्तित्वा
क्तवतुँ
चृत्तवान् - चृत्तवती
क्त
चृत्तः - चृत्ता
शतृँ
चृतन् - चृतन्ती / चृतती
ण्यत्
चर्त्यः - चर्त्या
घञ्
चर्तः
चृतः - चृता
क्तिन्
चृत्तिः


सनादि प्रत्ययाः

उपसर्गाः