कृदन्तरूपाणि - चुल् - चुलँ समुच्छ्राये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चोलनम्
अनीयर्
चोलनीयः - चोलनीया
ण्वुल्
चोलकः - चोलिका
तुमुँन्
चोलयितुम्
तव्य
चोलयितव्यः - चोलयितव्या
तृच्
चोलयिता - चोलयित्री
क्त्वा
चोलयित्वा
क्तवतुँ
चोलितवान् - चोलितवती
क्त
चोलितः - चोलिता
शतृँ
चोलयन् - चोलयन्ती
शानच्
चोलयमानः - चोलयमाना
यत्
चोल्यः - चोल्या
अच्
चोलः - चोला
युच्
चोलना


सनादि प्रत्ययाः

उपसर्गाः