कृदन्तरूपाणि - चुच्य् - चुच्यँ अभिषवे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुचनम्
अनीयर्
चुचनीयः - चुचनीया
ण्वुल्
चुचकः - चुचिका
तुमुँन्
चुचितुम्
तव्य
चुचितव्यः - चुचितव्या
तृच्
चुचिता - चुचित्री
क्त्वा
चुचित्वा
क्तवतुँ
चुचितवान् - चुचितवती
क्त
चुचितः - चुचिता
शतृँ
चुच्यन् - चुच्यन्ती
ण्यत्
चुच्यः - चुच्या
अच्
चुचः - चुचा
घञ्
चुचः
चुचा


सनादि प्रत्ययाः

उपसर्गाः