कृदन्तरूपाणि - चुक्क् - चुक्कँ व्यथने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चुक्कनम्
अनीयर्
चुक्कनीयः - चुक्कनीया
ण्वुल्
चुक्ककः - चुक्किका
तुमुँन्
चुक्कयितुम्
तव्य
चुक्कयितव्यः - चुक्कयितव्या
तृच्
चुक्कयिता - चुक्कयित्री
क्त्वा
चुक्कयित्वा
क्तवतुँ
चुक्कितवान् - चुक्कितवती
क्त
चुक्कितः - चुक्किता
शतृँ
चुक्कयन् - चुक्कयन्ती
शानच्
चुक्कयमानः - चुक्कयमाना
यत्
चुक्क्यः - चुक्क्या
अच्
चुक्कः - चुक्का
युच्
चुक्कना


सनादि प्रत्ययाः

उपसर्गाः