कृदन्तरूपाणि - चीव् - चीवृँ आदानसंवरणयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चीवनम्
अनीयर्
चीवनीयः - चीवनीया
ण्वुल्
चीवकः - चीविका
तुमुँन्
चीवितुम्
तव्य
चीवितव्यः - चीवितव्या
तृच्
चीविता - चीवित्री
क्त्वा
चीवित्वा
क्तवतुँ
चीवितवान् - चीवितवती
क्त
चीवितः - चीविता
शतृँ
चीवन् - चीवन्ती
शानच्
चीवमानः - चीवमाना
ण्यत्
चीव्यः - चीव्या
घञ्
चीवः
चीवः - चीवा
चीवा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः