कृदन्तरूपाणि - चीक् - चीकँ आमर्षणे च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चीकनम्
अनीयर्
चीकनीयः - चीकनीया
ण्वुल्
चीककः - चीकिका
तुमुँन्
चीकयितुम् / चीकितुम्
तव्य
चीकयितव्यः / चीकितव्यः - चीकयितव्या / चीकितव्या
तृच्
चीकयिता / चीकिता - चीकयित्री / चीकित्री
क्त्वा
चीकयित्वा / चीकित्वा
क्तवतुँ
चीकितवान् - चीकितवती
क्त
चीकितः - चीकिता
शतृँ
चीकयन् / चीकन् - चीकयन्ती / चीकन्ती
शानच्
चीकयमानः / चीकमानः - चीकयमाना / चीकमाना
यत्
चीक्यः - चीक्या
ण्यत्
चीक्यः - चीक्या
अच्
चीकः - चीका
घञ्
चीकः
चीकः - चीका
चीका
युच्
चीकना


सनादि प्रत्ययाः

उपसर्गाः