कृदन्तरूपाणि - चि + क्तवतुँ - चिञ् चयने - स्वादिः - अनिट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
चितवत् (पुं)
चितवान्
चितवती (स्त्री)
चितवती
चितवत् (नपुं)
चितवत् / चितवद्