कृदन्तरूपाणि - चि + तव्य - चि भाषार्थः च - चुरादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
चापयितव्य (पुं)
चापयितव्यः
चाययितव्य (पुं)
चाययितव्यः
चयितव्य (पुं)
चयितव्यः
चापयितव्या (स्त्री)
चापयितव्या
चाययितव्या (स्त्री)
चाययितव्या
चयितव्या (स्त्री)
चयितव्या
चापयितव्य (नपुं)
चापयितव्यम्
चाययितव्य (नपुं)
चाययितव्यम्
चयितव्य (नपुं)
चयितव्यम्