कृदन्तरूपाणि - चि + क्त - चि भाषार्थः च - चुरादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
चापित (पुं)
चापितः
चायित (पुं)
चायितः
चियित (पुं)
चियितः
चापिता (स्त्री)
चापिता
चायिता (स्त्री)
चायिता
चियिता (स्त्री)
चियिता
चापित (नपुं)
चापितम्
चायित (नपुं)
चायितम्
चियित (नपुं)
चियितम्