कृदन्तरूपाणि - चि - चि भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चापनम् / चायनम् / चयनम्
अनीयर्
चापनीयः / चायनीयः / चयनीयः - चापनीया / चायनीया / चयनीया
ण्वुल्
चायकः - चायिका
तुमुँन्
चापयितुम् / चाययितुम् / चयितुम्
तव्य
चापयितव्यः / चाययितव्यः / चयितव्यः - चापयितव्या / चाययितव्या / चयितव्या
तृच्
चापयिता / चाययिता / चयिता - चापयित्री / चाययित्री / चयित्री
क्त्वा
चापयित्वा / चाययित्वा / चयित्वा
क्तवतुँ
चापितवान् / चायितवान् / चियितवान् - चापितवती / चायितवती / चियितवती
क्त
चापितः / चायितः / चियितः - चापिता / चायिता / चियिता
शतृँ
चापयन् / चाययन् / चयन् - चापयन्ती / चाययन्ती / चयन्ती
शानच्
चापयमानः / चाययमानः / चयमानः - चापयमाना / चाययमाना / चयमाना
यत्
चाप्यः / चाय्यः / चेयः - चाप्या / चाय्या / चेया
अच्
चापः / चायः / चयः - चापा / चाया / चया
क्तिन्
चितिः
युच्
चापना / चायना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः