कृदन्तरूपाणि - चि - चिञ् चयने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चपनम् / चयनम्
अनीयर्
चपनीयः / चयनीयः - चपनीया / चयनीया
ण्वुल्
चपकः / चयकः - चपिका / चयिका
तुमुँन्
चपयितुम् / चययितुम्
तव्य
चपयितव्यः / चययितव्यः - चपयितव्या / चययितव्या
तृच्
चपयिता / चययिता - चपयित्री / चययित्री
क्त्वा
चपयित्वा / चययित्वा
क्तवतुँ
चपितवान् / चयितवान् - चपितवती / चयितवती
क्त
चपितः / चयितः - चपिता / चयिता
शतृँ
चपयन् / चययन् - चपयन्ती / चययन्ती
शानच्
चपयमानः / चययमानः - चपयमाना / चययमाना
यत्
चप्यः / चय्यः - चप्या / चय्या
अच्
चपः / चयः - चपा / चया
युच्
चपना / चयना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः