कृदन्तरूपाणि - चिन्त् - चितिँ स्मृत्याम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चिन्तनम्
अनीयर्
चिन्तनीयः - चिन्तनीया
ण्वुल्
चिन्तकः - चिन्तिका
तुमुँन्
चिन्तयितुम् / चिन्तितुम्
तव्य
चिन्तयितव्यः / चिन्तितव्यः - चिन्तयितव्या / चिन्तितव्या
तृच्
चिन्तयिता / चिन्तिता - चिन्तयित्री / चिन्तित्री
क्त्वा
चिन्तयित्वा / चिन्तित्वा
क्तवतुँ
चिन्तितवान् - चिन्तितवती
क्त
चिन्तितः - चिन्तिता
शतृँ
चिन्तयन् / चिन्तन् - चिन्तयन्ती / चिन्तन्ती
शानच्
चिन्तयमानः / चिन्तमानः - चिन्तयमाना / चिन्तमाना
यत्
चिन्त्यः - चिन्त्या
ण्यत्
चिन्त्यः - चिन्त्या
अच्
चिन्तः - चिन्ता
घञ्
चिन्तः
चिन्तः - चिन्ता
युच्
चिन्तना
अङ्
चिन्ता


सनादि प्रत्ययाः

उपसर्गाः