कृदन्तरूपाणि - चित् - चितँ सञ्चेतने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चेतनम्
अनीयर्
चेतनीयः - चेतनीया
ण्वुल्
चेतकः - चेतिका
तुमुँन्
चेतयितुम्
तव्य
चेतयितव्यः - चेतयितव्या
तृच्
चेतयिता - चेतयित्री
क्त्वा
चेतयित्वा
क्तवतुँ
चेतितवान् - चेतितवती
क्त
चेतितः - चेतिता
शानच्
चेतयमानः - चेतयमाना
यत्
चेत्यः - चेत्या
अच्
चेतः - चेता
युच्
चेतना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः