कृदन्तरूपाणि - चिट् - चिटँ परप्रैष्ये परप्रेष्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चेटनम्
अनीयर्
चेटनीयः - चेटनीया
ण्वुल्
चेटकः - चेटिका
तुमुँन्
चेटितुम्
तव्य
चेटितव्यः - चेटितव्या
तृच्
चेटिता - चेटित्री
क्त्वा
चिटित्वा / चेटित्वा
क्तवतुँ
चिटितवान् - चिटितवती
क्त
चिटितः - चिटिता
शतृँ
चेटन् - चेटन्ती
ण्यत्
चेट्यः - चेट्या
घञ्
चेटः
चिटः - चिटा
क्तिन्
चिट्टिः


सनादि प्रत्ययाः

उपसर्गाः