कृदन्तरूपाणि - कित् + तव्य - कितँ निवासे रोगापनयने च - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
चिकित्सितव्य (पुं)
चिकित्सितव्यः
केतितव्य (पुं)
केतितव्यः
चिकित्सितव्या (स्त्री)
चिकित्सितव्या
केतितव्या (स्त्री)
केतितव्या
चिकित्सितव्य (नपुं)
चिकित्सितव्यम्
केतितव्य (नपुं)
केतितव्यम्