कृदन्तरूपाणि - कित् + क्तवतुँ - कितँ निवासे रोगापनयने च - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
चिकित्सितवत् (पुं)
चिकित्सितवान्
कितितवत् (पुं)
कितितवान्
चिकित्सितवती (स्त्री)
चिकित्सितवती
कितितवती (स्त्री)
कितितवती
चिकित्सितवत् (नपुं)
चिकित्सितवत् / चिकित्सितवद्
कितितवत् (नपुं)
कितितवत् / कितितवद्