कृदन्तरूपाणि - चर् - चरँ गत्यर्थाः चरतिर्भक्षणर्थोऽपिँ चरँ भक्षणे च चरतिर्भक्षणेऽपि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चरणम्
अनीयर्
चरणीयः - चरणीया
ण्वुल्
चारकः - चारिका
तुमुँन्
चरितुम्
तव्य
चरितव्यः - चरितव्या
तृच्
चरिता - चरित्री
क्त्वा
चरित्वा
क्तवतुँ
चरितवान् - चरितवती
क्त
चरितः - चरिता
शतृँ
चरन् - चरन्ती
यत्
चर्यः - चर्या
अच्
चराचरः / चरः - चराचरी / चरी
घञ्
चारः
क्तिन्
चूर्तिः
चर्या


सनादि प्रत्ययाः

उपसर्गाः



अन्याः