कृदन्तरूपाणि - चत् - चतेँ परिभाषणे याचने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चतनम्
अनीयर्
चतनीयः - चतनीया
ण्वुल्
चातकः - चातिका
तुमुँन्
चतितुम्
तव्य
चतितव्यः - चतितव्या
तृच्
चतिता - चतित्री
क्त्वा
चतित्वा
क्तवतुँ
चतितवान् - चतितवती
क्त
चतितः - चतिता
शतृँ
चतन् - चतन्ती
शानच्
चतमानः - चतमाना
यत्
चत्यः - चत्या
अच्
चतः - चता
घञ्
चातः
क्तिन्
चत्तिः


सनादि प्रत्ययाः

उपसर्गाः