कृदन्तरूपाणि - चण्ड् - चण्डँ कोपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चण्डनम्
अनीयर्
चण्डनीयः - चण्डनीया
ण्वुल्
चण्डकः - चण्डिका
तुमुँन्
चण्डयितुम्
तव्य
चण्डयितव्यः - चण्डयितव्या
तृच्
चण्डयिता - चण्डयित्री
क्त्वा
चण्डयित्वा
क्तवतुँ
चण्डितवान् - चण्डितवती
क्त
चण्डितः - चण्डिता
शतृँ
चण्डयन् - चण्डयन्ती
शानच्
चण्डयमानः - चण्डयमाना
यत्
चण्ड्यः - चण्ड्या
अच्
चण्डः - चण्डा
युच्
चण्डना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः