कृदन्तरूपाणि - चट् - चटँ भेदने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चाटनम्
अनीयर्
चाटनीयः - चाटनीया
ण्वुल्
चाटकः - चाटिका
तुमुँन्
चाटयितुम्
तव्य
चाटयितव्यः - चाटयितव्या
तृच्
चाटयिता - चाटयित्री
क्त्वा
चाटयित्वा
क्तवतुँ
चाटितवान् - चाटितवती
क्त
चाटितः - चाटिता
शतृँ
चाटयन् - चाटयन्ती
शानच्
चाटयमानः - चाटयमाना
यत्
चाट्यः - चाट्या
अच्
चाटः - चाटा
युच्
चाटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः