कृदन्तरूपाणि - चञ्च् - चञ्चुँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चञ्चनम्
अनीयर्
चञ्चनीयः - चञ्चनीया
ण्वुल्
चञ्चकः - चञ्चिका
तुमुँन्
चञ्चितुम्
तव्य
चञ्चितव्यः - चञ्चितव्या
तृच्
चञ्चिता - चञ्चित्री
क्त्वा
चञ्चित्वा / चक्त्वा
क्तवतुँ
चक्तवान् - चक्तवती
क्त
चक्तः - चक्ता
शतृँ
चञ्चन् - चञ्चन्ती
ण्यत्
चङ्क्यः - चङ्क्या
अच्
चञ्चः - चञ्चा
घञ्
चङ्कः
क्तिन्
चक्तिः
चञ्चा


सनादि प्रत्ययाः

उपसर्गाः