कृदन्तरूपाणि - चक् + क्त - चकँ तृप्तौ प्रतिघाते च - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
चकित (पुं)
चकितः
चकिता (स्त्री)
चकिता
चकित (नपुं)
चकितम्