कृदन्तरूपाणि - चक् - चकँ तृप्तौ प्रतिघाते च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
चकनम्
अनीयर्
चकनीयः - चकनीया
ण्वुल्
चाककः - चाकिका
तुमुँन्
चकितुम्
तव्य
चकितव्यः - चकितव्या
तृच्
चकिता - चकित्री
क्त्वा
चकित्वा
क्तवतुँ
चकितवान् - चकितवती
क्त
चकितः - चकिता
शतृँ
चकन् - चकन्ती
ण्यत्
चाक्यः - चाक्या
अच्
चकः - चका
घञ्
चाकः
क्तिन्
चक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः