कृदन्तरूपाणि - चक् + क्तवतुँ - चकँ तृप्तौ - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
चकितवत् (पुं)
चकितवान्
चकितवती (स्त्री)
चकितवती
चकितवत् (नपुं)
चकितवत् / चकितवद्