कृदन्तरूपाणि - घृ - घृ प्रस्रवणे स्रावण इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
घारणम्
अनीयर्
घारणीयः - घारणीया
ण्वुल्
घारकः - घारिका
तुमुँन्
घारयितुम्
तव्य
घारयितव्यः - घारयितव्या
तृच्
घारयिता - घारयित्री
क्त्वा
घारयित्वा
क्तवतुँ
घारितवान् - घारितवती
क्त
घारितः - घारिता
शतृँ
घारयन् - घारयन्ती
शानच्
घारयमाणः - घारयमाणा
यत्
घार्यः - घार्या
अच्
घारः - घारा
युच्
घारणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः