कृदन्तरूपाणि - घुर् - घुरँ भीमार्थशब्दयोः - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
घोरणम्
अनीयर्
घोरणीयः - घोरणीया
ण्वुल्
घोरकः - घोरिका
तुमुँन्
घोरितुम्
तव्य
घोरितव्यः - घोरितव्या
तृच्
घोरिता - घोरित्री
क्त्वा
घुरित्वा / घोरित्वा
क्तवतुँ
घुरितवान् - घुरितवती
क्त
घुरितः - घुरिता
शतृँ
घुरन् - घुरन्ती / घुरती
ण्यत्
घोर्यः - घोर्या
घञ्
घोरः
घुरः - घुरा
क्तिन्
घूर्तिः


सनादि प्रत्ययाः

उपसर्गाः