कृदन्तरूपाणि - घुण् - घुणँ भ्रमणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
घोणनम्
अनीयर्
घोणनीयः - घोणनीया
ण्वुल्
घोणकः - घोणिका
तुमुँन्
घोणितुम्
तव्य
घोणितव्यः - घोणितव्या
तृच्
घोणिता - घोणित्री
क्त्वा
घुणित्वा / घोणित्वा
क्तवतुँ
घुणितवान् - घुणितवती
क्त
घुणितः - घुणिता
शतृँ
घुणन् - घुणन्ती / घुणती
ण्यत्
घोण्यः - घोण्या
घञ्
घोणः
घुणः - घुणा
क्तिन्
घुणितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः