कृदन्तरूपाणि - घष् - घषँ कान्तिकरणे इति केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
घषणम्
अनीयर्
घषणीयः - घषणीया
ण्वुल्
घाषकः - घाषिका
तुमुँन्
घषितुम्
तव्य
घषितव्यः - घषितव्या
तृच्
घषिता - घषित्री
क्त्वा
घषित्वा
क्तवतुँ
घषितवान् - घषितवती
क्त
घषितः - घषिता
शानच्
घषमाणः - घषमाणा
ण्यत्
घाष्यः - घाष्या
अच्
घषः - घषा
घञ्
घाषः
क्तिन्
घष्टिः


सनादि प्रत्ययाः

उपसर्गाः