कृदन्तरूपाणि - घट् - घटँ सङ्घाते हन्त्यर्थाश्च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
घाटनम्
अनीयर्
घाटनीयः - घाटनीया
ण्वुल्
घाटकः - घाटिका
तुमुँन्
घाटयितुम्
तव्य
घाटयितव्यः - घाटयितव्या
तृच्
घाटयिता - घाटयित्री
क्त्वा
घाटयित्वा
क्तवतुँ
घाटितवान् - घाटितवती
क्त
घाटितः - घाटिता
शतृँ
घाटयन् - घाटयन्ती
शानच्
घाटयमानः - घाटयमाना
यत्
घाट्यः - घाट्या
अच्
घाटः - घाटा
युच्
घाटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः