कृदन्तरूपाणि - घट् - घटँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
घाटनम् / घटनम्
अनीयर्
घाटनीयः / घटनीयः - घाटनीया / घटनीया
ण्वुल्
घाटकः - घाटिका
तुमुँन्
घाटयितुम् / घटितुम्
तव्य
घाटयितव्यः / घटितव्यः - घाटयितव्या / घटितव्या
तृच्
घाटयिता / घटिता - घाटयित्री / घटित्री
क्त्वा
घाटयित्वा / घटित्वा
क्तवतुँ
घाटितवान् / घटितवान् - घाटितवती / घटितवती
क्त
घाटितः / घटितः - घाटिता / घटिता
शतृँ
घाटयन् / घटन् - घाटयन्ती / घटन्ती
शानच्
घाटयमानः / घटमानः - घाटयमाना / घटमाना
यत्
घाट्यः - घाट्या
ण्यत्
घाट्यः - घाट्या
अच्
घाटः / घटः - घाटा / घटा
घञ्
घाटः
क्तिन्
घट्टिः
युच्
घाटना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः