कृदन्तरूपाणि - घट् - घटँ चेष्टायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
घटनम्
अनीयर्
घटनीयः - घटनीया
ण्वुल्
घाटकः - घाटिका
तुमुँन्
घटितुम्
तव्य
घटितव्यः - घटितव्या
तृच्
घटिता - घटित्री
क्त्वा
घटित्वा
क्तवतुँ
घटितवान् - घटितवती
क्त
घटितः - घटिता
शानच्
घटमानः - घटमाना
ण्यत्
घाट्यः - घाट्या
अच्
घटः - घटा
घञ्
घाटः
अङ्
घटा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः