कृदन्तरूपाणि - घग्घ् - घग्घँ हसने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
घग्घनम्
अनीयर्
घग्घनीयः - घग्घनीया
ण्वुल्
घग्घकः - घग्घिका
तुमुँन्
घग्घितुम्
तव्य
घग्घितव्यः - घग्घितव्या
तृच्
घग्घिता - घग्घित्री
क्त्वा
घग्घित्वा
क्तवतुँ
घग्घितवान् - घग्घितवती
क्त
घग्घितः - घग्घिता
शतृँ
घग्घन् - घग्घन्ती
ण्यत्
घग्घ्यः - घग्घ्या
अच्
घग्घः - घग्घा
घञ्
घग्घः
घग्घा


सनादि प्रत्ययाः

उपसर्गाः