कृदन्तरूपाणि - ग्रन्थ् + तृच् - ग्रथिँ कौटिल्ये - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
ग्रन्थितृ (पुं)
ग्रन्थिता
ग्रन्थित्री (स्त्री)
ग्रन्थित्री
ग्रन्थितृ (नपुं)
ग्रन्थितृ