कृदन्तरूपाणि - गृह् - गृहूँ ग्रहणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
गर्हणम्
अनीयर्
गर्हणीयः - गर्हणीया
ण्वुल्
गर्हकः - गर्हिका
तुमुँन्
गर्हितुम् / गर्ढुम्
तव्य
गर्हितव्यः / गर्ढव्यः - गर्हितव्या / गर्ढव्या
तृच्
गर्हिता / गर्ढा - गर्हित्री / गर्ढ्री
क्त्वा
गर्हित्वा / गृढ्वा
क्तवतुँ
गृढवान् - गृढवती
क्त
गृढः - गृढा
शानच्
गर्हमाणः - गर्हमाणा
क्यप्
गृह्यः - गृह्या
घञ्
गर्हः
गृहः - गृहा
क्तिन्
गृढिः


सनादि प्रत्ययाः

उपसर्गाः