कृदन्तरूपाणि - गुह् - गुहूँ संवरणे - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
गूहनम्
अनीयर्
गूहनीयः - गूहनीया
ण्वुल्
गूहकः - गूहिका
तुमुँन्
गूहितुम् / गोढुम्
तव्य
गूहितव्यः / गोढव्यः - गूहितव्या / गोढव्या
तृच्
गूहिता / गोढा - गूहित्री / गोढ्री
क्त्वा
गूहित्वा / गूढ्वा
क्तवतुँ
गूढवान् - गूढवती
क्त
गूढः - गूढा
शतृँ
गूहन् - गूहन्ती
शानच्
गूहमानः - गूहमाना
ण्यत्
गोह्यः - गोह्या
क्यप्
गुह्यः - गुह्या
घञ्
गूहः
गुहः - गुहा
क्तिन्
गूढिः
अङ्
गुहा


सनादि प्रत्ययाः

उपसर्गाः