कृदन्तरूपाणि - गुप् - गुपँ भाषार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
गोपनम्
अनीयर्
गोपनीयः - गोपनीया
ण्वुल्
गोपकः - गोपिका
तुमुँन्
गोपयितुम् / गोपितुम्
तव्य
गोपयितव्यः / गोपितव्यः - गोपयितव्या / गोपितव्या
तृच्
गोपयिता / गोपिता - गोपयित्री / गोपित्री
क्त्वा
गोपयित्वा / गुपित्वा / गोपित्वा
क्तवतुँ
गोपितवान् / गुपितवान् - गोपितवती / गुपितवती
क्त
गोपितः / गुपितः - गोपिता / गुपिता
शतृँ
गोपयन् / गोपन् - गोपयन्ती / गोपन्ती
शानच्
गोपयमानः / गोपमानः - गोपयमाना / गोपमाना
यत्
गोप्यः - गोप्या
ण्यत्
गोप्यः - गोप्या
अच्
गोपः - गोपा
घञ्
गोपः
गुपः - गुपा
क्तिन्
गुप्तिः
युच्
गोपना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः