कृदन्तरूपाणि - गर्द् - गर्दँ शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
गर्दनम्
अनीयर्
गर्दनीयः - गर्दनीया
ण्वुल्
गर्दकः - गर्दिका
तुमुँन्
गर्दितुम्
तव्य
गर्दितव्यः - गर्दितव्या
तृच्
गर्दिता - गर्दित्री
क्त्वा
गर्दित्वा
क्तवतुँ
गर्दितवान् - गर्दितवती
क्त
गर्दितः - गर्दिता
शतृँ
गर्दन् - गर्दन्ती
ण्यत्
गर्द्यः - गर्द्या
अच्
गर्दः - गर्दा
घञ्
गर्दः
गर्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः