कृदन्तरूपाणि - गर्द् - गर्दँ शब्दे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
गर्दनम्
अनीयर्
गर्दनीयः - गर्दनीया
ण्वुल्
गर्दकः - गर्दिका
तुमुँन्
गर्दयितुम्
तव्य
गर्दयितव्यः - गर्दयितव्या
तृच्
गर्दयिता - गर्दयित्री
क्त्वा
गर्दयित्वा
क्तवतुँ
गर्दितवान् - गर्दितवती
क्त
गर्दितः - गर्दिता
शतृँ
गर्दयन् - गर्दयन्ती
शानच्
गर्दयमानः - गर्दयमाना
यत्
गर्द्यः - गर्द्या
अच्
गर्दः - गर्दा
युच्
गर्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः