कृदन्तरूपाणि - गद - गद देवशब्दे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
गदनम्
अनीयर्
गदनीयः - गदनीया
ण्वुल्
गदकः - गदिका
तुमुँन्
गदयितुम्
तव्य
गदयितव्यः - गदयितव्या
तृच्
गदयिता - गदयित्री
क्त्वा
गदयित्वा
क्तवतुँ
गदितवान् - गदितवती
क्त
गदितः - गदिता
शतृँ
गदयन् - गदयन्ती
शानच्
गदयमानः - गदयमाना
यत्
गद्यः - गद्या
अच्
गदः - गदा
युच्
गदना


सनादि प्रत्ययाः

उपसर्गाः