कृदन्तरूपाणि - गज् - गजँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
गजनम्
अनीयर्
गजनीयः - गजनीया
ण्वुल्
गाजकः - गाजिका
तुमुँन्
गजितुम्
तव्य
गजितव्यः - गजितव्या
तृच्
गजिता - गजित्री
क्त्वा
गजित्वा
क्तवतुँ
गजितवान् - गजितवती
क्त
गजितः - गजिता
शतृँ
गजन् - गजन्ती
ण्यत्
गाज्यः - गाज्या
अच्
गजः - गजा
घञ्
गाजः
क्तिन्
गक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः