कृदन्तरूपाणि - गज् - गजँ शब्दार्थः - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
गाजनम्
अनीयर्
गाजनीयः - गाजनीया
ण्वुल्
गाजकः - गाजिका
तुमुँन्
गाजयितुम्
तव्य
गाजयितव्यः - गाजयितव्या
तृच्
गाजयिता - गाजयित्री
क्त्वा
गाजयित्वा
क्तवतुँ
गाजितवान् - गाजितवती
क्त
गाजितः - गाजिता
शतृँ
गाजयन् - गाजयन्ती
शानच्
गाजयमानः - गाजयमाना
यत्
गाज्यः - गाज्या
अच्
गाजः - गाजा
युच्
गाजना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः