कृदन्तरूपाणि - खोट - खोट भक्षणे इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
खोटनम्
अनीयर्
खोटनीयः - खोटनीया
ण्वुल्
खोटकः - खोटिका
तुमुँन्
खोटयितुम्
तव्य
खोटयितव्यः - खोटयितव्या
तृच्
खोटयिता - खोटयित्री
क्त्वा
खोटयित्वा
क्तवतुँ
खोटितवान् - खोटितवती
क्त
खोटितः - खोटिता
शतृँ
खोटयन् - खोटयन्ती
शानच्
खोटयमानः - खोटयमाना
यत्
खोट्यः - खोट्या
अच्
खोटः - खोटा
युच्
खोटना


सनादि प्रत्ययाः

उपसर्गाः