कृदन्तरूपाणि - खुड् - खुडँ संवरणे इत्येके - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
खुडनम्
अनीयर्
खुडनीयः - खुडनीया
ण्वुल्
खोडकः - खोडिका
तुमुँन्
खुडितुम्
तव्य
खुडितव्यः - खुडितव्या
तृच्
खुडिता - खुडित्री
क्त्वा
खुडित्वा
क्तवतुँ
खुडितवान् - खुडितवती
क्त
खुडितः - खुडिता
शतृँ
खुडन् - खुडन्ती / खुडती
ण्यत्
खोड्यः - खोड्या
घञ्
खोडः
खुडः - खुडा
क्तिन्
खुट्टिः


सनादि प्रत्ययाः

उपसर्गाः