कृदन्तरूपाणि - खिट् - खिटँ त्रासे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
खेटनम्
अनीयर्
खेटनीयः - खेटनीया
ण्वुल्
खेटकः - खेटिका
तुमुँन्
खेटितुम्
तव्य
खेटितव्यः - खेटितव्या
तृच्
खेटिता - खेटित्री
क्त्वा
खिटित्वा / खेटित्वा
क्तवतुँ
खिटितवान् - खिटितवती
क्त
खिटितः - खिटिता
शतृँ
खेटन् - खेटन्ती
ण्यत्
खेट्यः - खेट्या
घञ्
खेटः
खिटः - खिटा
क्तिन्
खिट्टिः


सनादि प्रत्ययाः

उपसर्गाः