कृदन्तरूपाणि - खल् - खलँ सञ्चलने सञ्चये च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
खलनम्
अनीयर्
खलनीयः - खलनीया
ण्वुल्
खालकः - खालिका
तुमुँन्
खलितुम्
तव्य
खलितव्यः - खलितव्या
तृच्
खलिता - खलित्री
क्त्वा
खलित्वा
क्तवतुँ
खलितवान् - खलितवती
क्त
खलितः - खलिता
शतृँ
खलन् - खलन्ती
ण्यत्
खाल्यः - खाल्या
अच्
खलः - खला
घञ्
खालः
क्तिन्
खलितिः


सनादि प्रत्ययाः

उपसर्गाः